Original

स तु युद्धे महाराज दिनानां दशतीर्दश ।हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् ॥ २१ ॥

Segmented

स तु युद्धे महा-राज दिनानाम् दशतीः दश हत-वाहन-भूयिष्ठः ततस् दैन्यम् उपागमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दिनानाम् दिन pos=n,g=m,c=6,n=p
दशतीः दशत् pos=a,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
हत हन् pos=va,comp=y,f=part
वाहन वाहन pos=n,comp=y
भूयिष्ठः भूयिष्ठ pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun