Original

स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः ।देवासुरसमं घोरं दिवोदासो महाद्युतिः ॥ २० ॥

Segmented

स निष्पत्य ददौ युद्धम् तेभ्यो राजा महा-बलः देव-असुर-समम् घोरम् दिवोदासो महा-द्युतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निष्पत्य निष्पत् pos=vi
ददौ दा pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=2,n=s
तेभ्यो तद् pos=n,g=m,c=4,n=p
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
समम् सम pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
दिवोदासो दिवोदास pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s