Original

विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत ।श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम ॥ २ ॥

Segmented

विश्वामित्रेण च पुरा ब्राह्मण्यम् प्राप्तम् इति उत श्रूयते वदसे तत् च दुष्प्रापम् इति सत्तम

Analysis

Word Lemma Parse
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
pos=i
पुरा पुरा pos=i
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
उत उत pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
वदसे वद् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
pos=i
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=1,n=s
इति इति pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s