Original

तत्र तं राजशार्दूलं निवसन्तं महीपतिम् ।आगत्य हेहया भूयः पर्यधावन्त भारत ॥ १९ ॥

Segmented

तत्र तम् राज-शार्दूलम् निवसन्तम् महीपतिम् आगत्य हेहया भूयः पर्यधावन्त भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
निवसन्तम् निवस् pos=va,g=m,c=2,n=s,f=part
महीपतिम् महीपति pos=n,g=m,c=2,n=s
आगत्य आगम् pos=vi
हेहया हेहय pos=n,g=m,c=1,n=p
भूयः भूयस् pos=i
पर्यधावन्त परिधाव् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s