Original

गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम ।गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम् ॥ १८ ॥

Segmented

गङ्गाया उत्तरे कूले वप्र-अन्ते राज-सत्तम गोमत्या दक्षिणे च एव शक्रस्य इव अमरावतीम्

Analysis

Word Lemma Parse
गङ्गाया गङ्गा pos=n,g=f,c=6,n=s
उत्तरे उत्तर pos=a,g=n,c=7,n=s
कूले कूल pos=n,g=n,c=7,n=s
वप्र वप्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
गोमत्या गोमती pos=n,g=f,c=6,n=s
दक्षिणे दक्षिण pos=a,g=n,c=7,n=s
pos=i
एव एव pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
इव इव pos=i
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s