Original

दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम् ।वाराणसीं महातेजा निर्ममे शक्रशासनात् ॥ १६ ॥

Segmented

दिवोदासः तु विज्ञाय वीर्यम् तेषाम् महात्मनाम् वाराणसीम् महा-तेजाः निर्ममे शक्र-शासनात्

Analysis

Word Lemma Parse
दिवोदासः दिवोदास pos=n,g=m,c=1,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
वाराणसीम् वाराणसी pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
निर्ममे निर्मा pos=v,p=3,n=s,l=lit
शक्र शक्र pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s