Original

स पालयन्नेव महीं धर्मात्मा काशिनन्दनः ।तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः ॥ १४ ॥

Segmented

स पालयन्न् एव महीम् धर्म-आत्मा काशि-नन्दनः तैः वीतहव्यैः आगत्य युधि सर्वैः विनिर्जितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पालयन्न् पालय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
महीम् मही pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
काशि काशि pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
वीतहव्यैः वीतहव्य pos=n,g=m,c=3,n=p
आगत्य आगम् pos=vi
युधि युध् pos=n,g=f,c=7,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
विनिर्जितः विनिर्जि pos=va,g=m,c=1,n=s,f=part