Original

हर्यश्वस्य तु दायादः काशिराजोऽभ्यषिच्यत ।सुदेवो देवसंकाशः साक्षाद्धर्म इवापरः ॥ १३ ॥

Segmented

हर्यश्वस्य तु दायादः काशि-राजः ऽभ्यषिच्यत सुदेवो देव-संकाशः साक्षाद् धर्म इव अपरः

Analysis

Word Lemma Parse
हर्यश्वस्य हर्यश्व pos=n,g=m,c=6,n=s
तु तु pos=i
दायादः दायाद pos=n,g=m,c=1,n=s
काशि काशि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽभ्यषिच्यत अभिषिच् pos=v,p=3,n=s,l=lan
सुदेवो सुदेव pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s