Original

तं तु हत्वा नरवरं हेहयास्ते महारथाः ।प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः ॥ १२ ॥

Segmented

तम् तु हत्वा नर-वरम् हेहयाः ते महा-रथाः प्रतिजग्मुः पुरीम् रम्याम् वत्सानाम् अकुतोभयाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
हत्वा हन् pos=vi
नर नर pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
हेहयाः हेहय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्रतिजग्मुः प्रतिगम् pos=v,p=3,n=p,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
वत्सानाम् वत्स pos=n,g=m,c=6,n=p
अकुतोभयाः अकुतोभय pos=a,g=m,c=1,n=p