Original

काशिष्वपि नृपो राजन्दिवोदासपितामहः ।हर्यश्व इति विख्यातो बभूव जयतां वरः ॥ १० ॥

Segmented

काशिषु अपि नृपो राजन् दिवोदास-पितामहः हर्यश्व इति विख्यातो बभूव जयताम् वरः

Analysis

Word Lemma Parse
काशिषु काशि pos=n,g=m,c=7,n=p
अपि अपि pos=i
नृपो नृप pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दिवोदास दिवोदास pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
हर्यश्व हर्यश्व pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s