Original

युधिष्ठिर उवाच ।श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह ।सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर ॥ १ ॥

Segmented

युधिष्ठिर उवाच श्रुतम् मे महद् आख्यानम् एतत् कुरु-कुल-उद्वहैः सु दुष्प्रापम् ब्रवीषि त्वम् ब्राह्मण्यम् वदताम् वर

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
सु सु pos=i
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=2,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s