Original

ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो ।सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः ॥ ९ ॥

Segmented

ब्राह्मण्यम् यदि दुष्प्रापम् त्रिभिः वर्णैः शतक्रतो सु दुर्लभम् तदा अवाप्य न अनुतिष्ठन्ति मानवाः

Analysis

Word Lemma Parse
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
यदि यदि pos=i
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वर्णैः वर्ण pos=n,g=m,c=3,n=p
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
तदा तदा pos=i
अवाप्य अवाप् pos=vi
pos=i
अनुतिष्ठन्ति अनुष्ठा pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p