Original

मतङ्ग उवाच ।किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् ।तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते ॥ ८ ॥

Segmented

मतङ्ग उवाच किम् माम् तुदसि दुःख-आर्तम् मृतम् मारयसे च माम् तम् तु शोचामि यो लब्ध्वा ब्राह्मण्यम् न बुभूषते

Analysis

Word Lemma Parse
मतङ्ग मतंग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् किम् pos=i
माम् मद् pos=n,g=,c=2,n=s
तुदसि तुद् pos=v,p=2,n=s,l=lat
दुःख दुःख pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
मारयसे मारय् pos=v,p=2,n=s,l=lat
pos=i
माम् मद् pos=n,g=,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
pos=i
बुभूषते बुभूष् pos=v,p=3,n=s,l=lat