Original

बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः ।पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति ॥ ७ ॥

Segmented

बह्वीः तु संसरन् योनीः जायमानः पुनः पुनः पर्याये तात कस्मिंश्चिद् ब्राह्मण्यम् इह विन्दति

Analysis

Word Lemma Parse
बह्वीः बहु pos=a,g=f,c=2,n=p
तु तु pos=i
संसरन् संसृ pos=va,g=m,c=1,n=s,f=part
योनीः योनि pos=n,g=f,c=2,n=p
जायमानः जन् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
पर्याये पर्याय pos=n,g=m,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
इह इह pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat