Original

ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते ।ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति ॥ ६ ॥

Segmented

ब्राह्मणः सर्व-भूतानाम् मतङ्ग पर उच्यते ब्राह्मणः कुरुते तत् हि यथा यद् यत् च वाञ्छति

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
मतङ्ग मतंग pos=n,g=m,c=8,n=s
पर पर pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
हि हि pos=i
यथा यथा pos=i
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
वाञ्छति वाञ्छ् pos=v,p=3,n=s,l=lat