Original

शक्र उवाच ।मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः ।पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् ॥ ४ ॥

Segmented

शक्र उवाच मतङ्ग ब्राह्मण-त्वम् ते संवृतम् परिपन्थिभिः पूजयन् सुखम् आप्नोति दुःखम् आप्नोति अ पूजय्

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मतङ्ग मतंग pos=n,g=m,c=8,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
परिपन्थिभिः परिपन्थिन् pos=a,g=m,c=3,n=p
पूजयन् पूजय् pos=va,g=m,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
pos=i
पूजय् पूजय् pos=va,g=m,c=1,n=s,f=part