Original

तं पतन्तमभिद्रुत्य परिजग्राह वासवः ।वराणामीश्वरो दाता सर्वभूतहिते रतः ॥ ३ ॥

Segmented

तम् पतन्तम् अभिद्रुत्य परिजग्राह वासवः वराणाम् ईश्वरो दाता सर्व-भूत-हिते रतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
अभिद्रुत्य अभिद्रु pos=vi
परिजग्राह परिग्रह् pos=v,p=3,n=s,l=lit
वासवः वासव pos=n,g=m,c=1,n=s
वराणाम् वर pos=n,g=m,c=6,n=p
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part