Original

एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारत ।तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा ॥ १६ ॥

Segmented

एवम् एतत् परम् स्थानम् ब्राह्मण्यम् नाम भारत तत् च दुष्प्रापम् इह वै महा-इन्द्र-वचनम् यथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=1,n=s
इह इह pos=i
वै वै pos=i
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
यथा यथा pos=i