Original

भीष्म उवाच ।एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत ।प्राणांस्त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम् ॥ १५ ॥

Segmented

भीष्म उवाच एवम् तस्मै वरम् दत्त्वा वासवो ऽन्तरधीयत प्राणान् त्यक्त्वा मतङ्गो ऽपि प्राप तत् स्थानम् उत्तमम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
वासवो वासव pos=n,g=m,c=1,n=s
ऽन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
मतङ्गो मतंग pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
प्राप प्राप् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s