Original

यथाकामविहारी स्यां कामरूपी विहंगमः ।ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् ।यथा ममाक्षया कीर्तिर्भवेच्चापि पुरंदर ॥ १३ ॥

Segmented

यथाकाम-विहारी स्याम् कामरूपी विहंगमः ब्रह्म-क्षत्र-अविरोधेन पूजाम् च प्राप्नुयाम् अहम् यथा मे अक्षया कीर्तिः भवेत् च अपि पुरंदर

Analysis

Word Lemma Parse
यथाकाम यथाकाम pos=a,comp=y
विहारी विहारिन् pos=a,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
कामरूपी कामरूपिन् pos=a,g=m,c=1,n=s
विहंगमः विहंगम pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्र क्षत्र pos=n,comp=y
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
pos=i
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i
मे मद् pos=n,g=,c=6,n=s
अक्षया अक्षय pos=a,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
पुरंदर पुरंदर pos=n,g=m,c=8,n=s