Original

एकारामो ह्यहं शक्र निर्द्वंद्वो निष्परिग्रहः ।अहिंसादमदानस्थः कथं नार्हामि विप्रताम् ॥ १२ ॥

Segmented

एक-आरामः हि अहम् शक्र निर्द्वंद्वो निष्परिग्रहः अहिंसा-दम-दान-स्थः कथम् न अर्हामि विप्र-ताम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
आरामः आराम pos=n,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
निष्परिग्रहः निष्परिग्रह pos=a,g=m,c=1,n=s
अहिंसा अहिंसा pos=n,comp=y
दम दम pos=n,comp=y
दान दान pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
विप्र विप्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s