Original

दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् ।दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः ॥ ११ ॥

Segmented

दुष्प्रापम् खलु विप्र-त्वम् प्राप्तम् दुरनुपालनम् दुरवापम् अवाप्य एतत् न अनुतिष्ठन्ति मानवाः

Analysis

Word Lemma Parse
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=2,n=s
खलु खलु pos=i
विप्र विप्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
दुरनुपालनम् दुरनुपालन pos=a,g=n,c=2,n=s
दुरवापम् दुरवाप pos=a,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
अनुतिष्ठन्ति अनुष्ठा pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p