Original

यः पापेभ्यः पापतमस्तेषामधम एव सः ।ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् ॥ १० ॥

Segmented

यः पापेभ्यः पापतमः तेषाम् अधम एव सः ब्राह्मण्यम् यो ऽवजानीते धनम् लब्ध्वा इव दुर्लभम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पापेभ्यः पाप pos=a,g=m,c=5,n=p
पापतमः पापतम pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अधम अधम pos=a,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽवजानीते अवज्ञा pos=v,p=3,n=s,l=lat
धनम् धन pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
इव इव pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s