Original

भीष्म उवाच ।एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः ।अतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः ॥ १ ॥

Segmented

भीष्म उवाच एवम् उक्तो मतंगः तु भृशम् शोक-परायणः अतिष्ठत गयाम् गत्वा सो ऽङ्गुष्ठेन शतम् समाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मतंगः मतंग pos=n,g=m,c=1,n=s
तु तु pos=i
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
अतिष्ठत स्था pos=v,p=3,n=s,l=lan
गयाम् गया pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽङ्गुष्ठेन अङ्गुष्ठ pos=n,g=m,c=3,n=s
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p