Original

त्रिशङ्कुर्बन्धुसंत्यक्त इक्ष्वाकुः प्रीतिपूर्वकम् ।अवाक्शिरा दिवं नीतो दक्षिणामाश्रितो दिशम् ॥ ९ ॥

Segmented

त्रिशङ्कुः बन्धु-संत्यक्तः इक्ष्वाकुः प्रीति-पूर्वकम् अवाक्शिरा दिवम् नीतो दक्षिणाम् आश्रितो दिशम्

Analysis

Word Lemma Parse
त्रिशङ्कुः त्रिशङ्कु pos=n,g=m,c=1,n=s
बन्धु बन्धु pos=n,comp=y
संत्यक्तः संत्यज् pos=va,g=m,c=1,n=s,f=part
इक्ष्वाकुः इक्ष्वाकु pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s
अवाक्शिरा अवाक्शिरस् pos=a,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
नीतो नी pos=va,g=m,c=1,n=s,f=part
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
आश्रितो आश्रि pos=va,g=m,c=1,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s