Original

नाभिवादयते ज्येष्ठं देवरातं नराधिप ।पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः ॥ ८ ॥

Segmented

न अभिवादयते ज्येष्ठम् देवरातम् नराधिप पुत्राः पञ्चशताः च अपि शप्ताः श्वपच-ताम् गताः

Analysis

Word Lemma Parse
pos=i
अभिवादयते अभिवादय् pos=v,p=3,n=s,l=lat
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
देवरातम् देवरात pos=n,g=m,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पञ्चशताः पञ्चशत pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
शप्ताः शप् pos=va,g=m,c=1,n=p,f=part
श्वपच श्वपच pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part