Original

ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः ।विमोक्षितो महासत्रात्पशुतामभ्युपागतः ॥ ६ ॥

Segmented

ऋचीकस्य आत्मजः च एव शुनःशेपो महा-तपाः विमोक्षितो महा-सत्रात् पशु-ताम् अभ्युपागतः

Analysis

Word Lemma Parse
ऋचीकस्य ऋचीक pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शुनःशेपो शुनःशेप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
विमोक्षितो विमोक्षय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
सत्रात् सत्त्र pos=n,g=n,c=5,n=s
पशु पशु pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अभ्युपागतः अभ्युपागम् pos=va,g=m,c=1,n=s,f=part