Original

महान्कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः ।स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्मणसंस्तुतः ॥ ५ ॥

Segmented

महान् कुशिक-वंशः च ब्रह्मर्षि-शत-संकुलः स्थापितो नर-लोके ऽस्मिन् विद्वान् ब्राह्मण-संस्तुतः

Analysis

Word Lemma Parse
महान् महत् pos=a,g=m,c=1,n=s
कुशिक कुशिक pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
pos=i
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
शत शत pos=n,comp=y
संकुलः संकुल pos=a,g=m,c=1,n=s
स्थापितो स्थापय् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
संस्तुतः संस्तु pos=va,g=m,c=1,n=s,f=part