Original

यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः ।मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः ॥ ४ ॥

Segmented

यातुधानाः च बहवो राक्षसाः तिग्म-तेजसः मन्युना आविष्ट-देहेन सृष्टाः काल-अन्तक-उपमाः

Analysis

Word Lemma Parse
यातुधानाः यातुधान pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तिग्म तिग्म pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
मन्युना मन्यु pos=n,g=m,c=3,n=s
आविष्ट आविश् pos=va,comp=y,f=part
देहेन देह pos=n,g=m,c=3,n=s
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p