Original

स्थाने मतंगो ब्राह्मण्यं नालभद्भरतर्षभ ।चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात् ॥ १९ ॥

Segmented

स्थाने मतंगो ब्राह्मण्यम् न अलभत् भरत-ऋषभ चण्डाल-योन्याम् जातो हि कथम् ब्राह्मण्यम् आप्नुयात्

Analysis

Word Lemma Parse
स्थाने स्थान pos=n,g=n,c=7,n=s
मतंगो मतंग pos=n,g=m,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
pos=i
अलभत् लभ् pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
चण्डाल चण्डाल pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
कथम् कथम् pos=i
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin