Original

एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि ।मतंगस्य यथातत्त्वं तथैवैतद्ब्रवीहि मे ॥ १८ ॥

Segmented

एतत् तत्त्वेन मे राजन् सर्वम् आख्यातुम् अर्हसि मतंगस्य यथातत्त्वम् तथा एव एतत् ब्रवीहि मे

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मतंगस्य मतंग pos=n,g=m,c=6,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
तथा तथा pos=i
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s