Original

ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च ।मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ॥ १५ ॥

Segmented

ध्रुवस्य औत्तानपादस्य ब्रह्मर्षीणाम् तथा एव च मध्ये ज्वलति यो नित्यम् उदीचीम् आश्रितो दिशम्

Analysis

Word Lemma Parse
ध्रुवस्य ध्रुव pos=n,g=m,c=6,n=s
औत्तानपादस्य औत्तानपाद pos=n,g=m,c=6,n=s
ब्रह्मर्षीणाम् ब्रह्मर्षि pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
ज्वलति ज्वल् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
आश्रितो आश्रि pos=va,g=m,c=1,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s