Original

वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः ।स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत् ॥ १४ ॥

Segmented

वाग्भिः च भगवान् येन देव-सेना-अग्रगः प्रभुः स्तुतः प्रीत-मनाः च आसीत् शापात् च एनम् अमोचयत्

Analysis

Word Lemma Parse
वाग्भिः वाच् pos=n,g=f,c=3,n=p
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
सेना सेना pos=n,comp=y
अग्रगः अग्रग pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
स्तुतः स्तु pos=va,g=m,c=1,n=s,f=part
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
शापात् शाप pos=n,g=m,c=5,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अमोचयत् मोचय् pos=v,p=3,n=s,l=lan