Original

तदाप्रभृति पुण्या हि विपाशाभून्महानदी ।विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ॥ १३ ॥

Segmented

तदा प्रभृति पुण्या हि विपाशा अभूत् महा-नदी विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः

Analysis

Word Lemma Parse
तदा तदा pos=i
प्रभृति प्रभृति pos=i
पुण्या पुण्य pos=a,g=f,c=1,n=s
हि हि pos=i
विपाशा विपाशा pos=n,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
नदी नदी pos=n,g=f,c=1,n=s
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s