Original

तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा ।आत्मानं मज्जयामास विपाशः पुनरुत्थितः ॥ १२ ॥

Segmented

तथा एव अस्य भयाद् बद्ध्वा वसिष्ठः सलिले पुरा आत्मानम् मज्जयामास विपाशः पुनः उत्थितः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भयाद् भय pos=n,g=n,c=5,n=s
बद्ध्वा बन्ध् pos=vi
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
सलिले सलिल pos=n,g=n,c=7,n=s
पुरा पुरा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मज्जयामास मज्जय् pos=v,p=3,n=s,l=lit
विपाशः विपाश pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part