Original

तपोविघ्नकरी चैव पञ्चचूडा सुसंमता ।रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ॥ ११ ॥

Segmented

तपः-विघ्न-करी च एव पञ्चचूडा सु संमता रम्भा नाम अप्सरा शापाद् यस्य शैल-त्वम् आगता

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
विघ्न विघ्न pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
पञ्चचूडा पञ्चचूडा pos=n,g=f,c=1,n=s
सु सु pos=i
संमता सम्मन् pos=va,g=f,c=1,n=s,f=part
रम्भा रम्भा pos=n,g=f,c=1,n=s
नाम नाम pos=i
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s
शापाद् शाप pos=n,g=m,c=5,n=s
यस्य यद् pos=n,g=m,c=6,n=s
शैल शैल pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part