Original

युधिष्ठिर उवाच ।ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप ।कथं प्राप्तं महाराज क्षत्रियेण महात्मना ॥ १ ॥

Segmented

युधिष्ठिर उवाच ब्राह्मण्यम् यदि दुष्प्रापम् त्रिभिः वर्णैः नराधिप कथम् प्राप्तम् महा-राज क्षत्रियेण महात्मना

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
यदि यदि pos=i
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वर्णैः वर्ण pos=n,g=m,c=3,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्षत्रियेण क्षत्रिय pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s