Original

ततः षष्टिगुणे काले राजन्यो नाम जायते ।राजन्यत्वे चिरं कालं तत्रैव परिवर्तते ॥ ९ ॥

Segmented

ततः षष्टि-गुणे काले राजन्यो नाम जायते राजन्य-त्वे चिरम् कालम् तत्र एव परिवर्तते

Analysis

Word Lemma Parse
ततः ततस् pos=i
षष्टि षष्टि pos=n,comp=y
गुणे गुण pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
राजन्यो राजन्य pos=n,g=m,c=1,n=s
नाम नाम pos=i
जायते जन् pos=v,p=3,n=s,l=lat
राजन्य राजन्य pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat