Original

ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि ।वैश्यतायां चिरं कालं तत्रैव परिवर्तते ॥ ८ ॥

Segmented

ततस् त्रिंशत्-गुणे काले लभते वैश्य-ताम् अपि वैश्य-तायाम् चिरम् कालम् तत्र एव परिवर्तते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रिंशत् त्रिंशत् pos=n,comp=y
गुणे गुण pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
वैश्य वैश्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अपि अपि pos=i
वैश्य वैश्य pos=n,comp=y
तायाम् ता pos=n,g=f,c=7,n=s
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat