Original

ततो दशगुणे काले लभते शूद्रतामपि ।शूद्रयोनावपि ततो बहुशः परिवर्तते ॥ ७ ॥

Segmented

ततो दशगुणे काले लभते शूद्र-ताम् अपि शूद्र-योन्याम् अपि ततो बहुशः परिवर्तते

Analysis

Word Lemma Parse
ततो ततस् pos=i
दशगुणे दशगुण pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
शूद्र शूद्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अपि अपि pos=i
शूद्र शूद्र pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
अपि अपि pos=i
ततो ततस् pos=i
बहुशः बहुशस् pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat