Original

पुंश्चलः पापयोनिर्वा यः कश्चिदिह लक्ष्यते ।स तस्यामेव सुचिरं मतङ्ग परिवर्तते ॥ ६ ॥

Segmented

पुंश्चलः पाप-योनिः वा यः कश्चिद् इह लक्ष्यते स तस्याम् एव सु चिरम् मतङ्ग परिवर्तते

Analysis

Word Lemma Parse
पुंश्चलः पुंश्चल pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
वा वा pos=i
यः यद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इह इह pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
एव एव pos=i
सु सु pos=i
चिरम् चिरम् pos=i
मतङ्ग मतंग pos=n,g=m,c=8,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat