Original

तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति ।स जायते पुल्कसो वा चण्डालो वा कदाचन ॥ ५ ॥

Segmented

तिर्यग्योनि-गतः सर्वो मानुष्यम् यदि गच्छति स जायते पुल्कसो वा चण्डालो वा कदाचन

Analysis

Word Lemma Parse
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
सर्वो सर्व pos=n,g=m,c=1,n=s
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
यदि यदि pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
पुल्कसो पुल्कस pos=n,g=m,c=1,n=s
वा वा pos=i
चण्डालो चण्डाल pos=n,g=m,c=1,n=s
वा वा pos=i
कदाचन कदाचन pos=i