Original

मतङ्ग परमं स्थानं वार्यमाणो मया सकृत् ।चिकीर्षस्येव तपसा सर्वथा न भविष्यसि ॥ ४ ॥

Segmented

मतङ्ग परमम् स्थानम् वार्यमाणो मया सकृत् चिकीर्षसि एव तपसा सर्वथा न भविष्यसि

Analysis

Word Lemma Parse
मतङ्ग मतंग pos=n,g=m,c=8,n=s
परमम् परम pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
वार्यमाणो वारय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सकृत् सकृत् pos=i
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat
एव एव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
सर्वथा सर्वथा pos=i
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt