Original

तमुवाच ततः शक्रः पुनरेव महायशाः ।मतङ्ग परमं स्थानं प्रार्थयन्नतिदुर्लभम् ॥ २ ॥

Segmented

तम् उवाच ततः शक्रः पुनः एव महा-यशाः मतङ्ग परमम् स्थानम् प्रार्थयन्न् अति दुर्लभम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
मतङ्ग मतंग pos=n,g=m,c=8,n=s
परमम् परम pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्रार्थयन्न् प्रार्थय् pos=va,g=m,c=1,n=s,f=part
अति अति pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s