Original

तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक ।अतिमानातिवादौ तमाविशन्ति द्विजाधमम् ॥ १४ ॥

Segmented

तदा एव क्रोध-हर्षौ च काम-द्वेषौ च पुत्रक अतिमान-अतिवादौ तम् आविशन्ति द्विज-अधमम्

Analysis

Word Lemma Parse
तदा तदा pos=i
एव एव pos=i
क्रोध क्रोध pos=n,comp=y
हर्षौ हर्ष pos=n,g=m,c=1,n=d
pos=i
काम काम pos=n,comp=y
द्वेषौ द्वेष pos=n,g=m,c=1,n=d
pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
अतिमान अतिमान pos=n,comp=y
अतिवादौ अतिवाद pos=n,g=m,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
द्विज द्विज pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s