Original

ततस्तु त्रिशते काले लभते द्विजतामपि ।तां च प्राप्य चिरं कालं तत्रैव परिवर्तते ॥ १२ ॥

Segmented

ततस् तु त्रिशते काले लभते द्विज-ताम् अपि ताम् च प्राप्य चिरम् कालम् तत्र एव परिवर्तते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
त्रिशते त्रिशत pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
द्विज द्विज pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
प्राप्य प्राप् pos=vi
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat