Original

ततस्तु द्विशते काले लभते काण्डपृष्ठताम् ।काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते ॥ ११ ॥

Segmented

ततस् तु द्विशते काले लभते काण्डपृष्ठ-ताम् काण्डपृष्ठः चिरम् कालम् तत्र एव परिवर्तते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
द्विशते द्विशत pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
काण्डपृष्ठ काण्डपृष्ठ pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
काण्डपृष्ठः काण्डपृष्ठ pos=n,g=m,c=1,n=s
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat