Original

ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् ।ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते ॥ १० ॥

Segmented

ततः षष्टि-गुणे काले लभते ब्रह्मबन्धु-ताम् ब्रह्मबन्धुः चिरम् कालम् तत्र एव परिवर्तते

Analysis

Word Lemma Parse
ततः ततस् pos=i
षष्टि षष्टि pos=n,comp=y
गुणे गुण pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
ब्रह्मबन्धु ब्रह्मबन्धु pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
ब्रह्मबन्धुः ब्रह्मबन्धु pos=n,g=m,c=1,n=s
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat