Original

भीष्म उवाच ।एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः ।अतिष्ठदेकपादेन वर्षाणां शतमच्युत ॥ १ ॥

Segmented

भीष्म उवाच एवम् उक्तो मतंगः तु संशित-आत्मा यत-व्रतः अतिष्ठद् एक-पादेन वर्षाणाम् शतम् अच्युत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मतंगः मतंग pos=n,g=m,c=1,n=s
तु तु pos=i
संशित संशित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
एक एक pos=n,comp=y
पादेन पाद pos=n,g=m,c=3,n=s
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s