Original

स बालं गर्दभं राजन्वहन्तं मातुरन्तिके ।निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः ॥ ९ ॥

Segmented

स बालम् गर्दभम् राजन् वहन्तम् मातुः अन्तिके निरविध्यत् प्रतोदेन नासिकायाम् पुनः पुनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बालम् बाल pos=a,g=m,c=2,n=s
गर्दभम् गर्दभ pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वहन्तम् वह् pos=va,g=m,c=2,n=s,f=part
मातुः मातृ pos=n,g=f,c=6,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
निरविध्यत् निर्व्यध् pos=v,p=3,n=s,l=lan
प्रतोदेन प्रतोद pos=n,g=m,c=3,n=s
नासिकायाम् नासिका pos=n,g=f,c=7,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i